Original

स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् ।त्रिदशानिव गोविन्दः सततं सुमहाभयात् ॥ ४४ ॥

Segmented

स हि शक्तो रणे राजन् त्रा अस्मात् महा-भयात् त्रिदशान् इव गोविन्दः सततम् सु महा-भयात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्रा त्रा pos=vi
अस्मात् इदम् pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
इव इव pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सु सु pos=i
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s