Original

जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् ।अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव ॥ ४३ ॥

Segmented

जामदग्न्य-अभ्यनुज्ञातम् अस्त्रे दुर्वार-पौरुषम् अगमत् नः मनः कर्णम् बन्धुम् आत्ययिकेषु इव

Analysis

Word Lemma Parse
जामदग्न्य जामदग्न्य pos=n,comp=y
अभ्यनुज्ञातम् अभ्यनुज्ञा pos=va,g=n,c=1,n=s,f=part
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
दुर्वार दुर्वार pos=a,comp=y
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
नः मद् pos=n,g=,c=6,n=p
मनः मनस् pos=n,g=n,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
आत्ययिकेषु आत्ययिक pos=a,g=m,c=7,n=p
इव इव pos=i