Original

तस्मिंस्तु निहते शूरे सत्यसंधे महौजसि ।त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् ॥ ४१ ॥

Segmented

तस्मिन् तु निहते शूरे सत्य-संधे महा-ओजस् त्वद्-सुताः कर्णम् अस्मार्षुस् तर्तु-कामाः इव प्लवम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
सत्य सत्य pos=a,comp=y
संधे संधा pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=7,n=s
त्वद् त्वद् pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अस्मार्षुस् स्मृ pos=v,p=3,n=p,l=lun
तर्तु तर्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
इव इव pos=i
प्लवम् प्लव pos=n,g=m,c=2,n=s