Original

भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव ।जघान समरे योधानसंख्येयपराक्रमः ॥ ४० ॥

Segmented

भीष्मः समर-विक्रान्तः पाण्डवेयस्य पार्थिव जघान समरे योधान् असंख्येय-पराक्रमः

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
असंख्येय असंख्येय pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s