Original

तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् ।यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ॥ ४ ॥

Segmented

तस्मिन् हते तु भगवन् केतौ सर्व-धनुष्मताम् यद् अचेष्टत कौरव्यः तत् मे ब्रूहि द्विजोत्तम

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
केतौ केतु pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p
यद् यद् pos=n,g=n,c=2,n=s
अचेष्टत चेष्ट् pos=v,p=3,n=s,l=lan
कौरव्यः कौरव्य pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s