Original

एवमुक्त्वा महाराज दशाहानि महायशाः ।नायुध्यत ततः कर्णः पुत्रस्य तव संमते ॥ ३९ ॥

Segmented

एवम् उक्त्वा महा-राज दश-अहानि महा-यशाः न अयुध्यत ततः कर्णः पुत्रस्य तव संमते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दश दशन् pos=n,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part