Original

पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि ।हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् ॥ ३८ ॥

Segmented

पाण्डवैः वा हते भीष्मे त्वयि स्वर्गम् उपेयुषि हन्तास्मि एक-रथेन एव कृत्स्नान् यान् मन्यसे रथान्

Analysis

Word Lemma Parse
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वा वा pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उपेयुषि उपे pos=va,g=m,c=7,n=s,f=part
हन्तास्मि हन् pos=v,p=1,n=s,l=lrt
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
यान् यद् pos=n,g=m,c=2,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
रथान् रथ pos=n,g=m,c=2,n=p