Original

त्वया तु पाण्डवेयेषु निहतेषु महामृधे ।दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव ॥ ३७ ॥

Segmented

त्वया तु पाण्डवेयेषु निहतेषु महा-मृधे दुर्योधनम् अनुज्ञाप्य वनम् यास्यामि कौरव

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
पाण्डवेयेषु पाण्डवेय pos=n,g=m,c=7,n=p
निहतेषु निहन् pos=va,g=m,c=7,n=p,f=part
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अनुज्ञाप्य अनुज्ञापय् pos=vi
वनम् वन pos=n,g=n,c=2,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
कौरव कौरव pos=n,g=m,c=8,n=s