Original

स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् ।त्वयि जीवति कौरव्य नाहं योत्स्ये कथंचन ॥ ३६ ॥

Segmented

स तु तेन एव कोपेन राजन् गाङ्गेयम् उक्तवान् त्वयि जीवति कौरव्य न अहम् योत्स्ये कथंचन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
कोपेन कोप pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i