Original

रथातिरथसंख्यायां योऽग्रणीः शूरसंमतः ।पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् ॥ ३५ ॥

Segmented

रथ-अतिरथ-सङ्ख्यायाम् यो ऽग्रणीः शूर-संमतः पितृ-वित्त-अम्बु-देव-ईशान् अपि यो योद्धुम् उत्सहेत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अतिरथ अतिरथ pos=n,comp=y
सङ्ख्यायाम् संख्या pos=n,g=f,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽग्रणीः अग्रणी pos=n,g=f,c=1,n=s
शूर शूर pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
वित्त वित्त pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
देव देव pos=n,comp=y
ईशान् ईश pos=n,g=m,c=2,n=p
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
योद्धुम् युध् pos=vi
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin