Original

स हि नायुध्यत तदा दशाहानि महायशाः ।सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् ॥ ३३ ॥

Segmented

स हि न अयुध्यत तदा दश-अहानि महा-यशाः स अमात्य-बन्धुः कर्णो वै तम् आह्वयत माचिरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
दश दशन् pos=n,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
pos=i
अमात्य अमात्य pos=n,comp=y
बन्धुः बन्धु pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
आह्वयत आह्वा pos=v,p=3,n=s,l=lan
माचिरम् माचिरम् pos=i