Original

चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः ।राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् ॥ ३२ ॥

Segmented

चुक्रुशुः कर्ण कर्ण इति तत्र भारत पार्थिवाः राधेयम् हितम् अस्माकम् सूतपुत्रम् तनुत्यजम्

Analysis

Word Lemma Parse
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
कर्ण कर्ण pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
राधेयम् राधेय pos=n,g=m,c=2,n=s
हितम् हित pos=a,g=m,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
तनुत्यजम् तनुत्यज् pos=a,g=m,c=2,n=s