Original

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः ।पाताल इव मज्जन्तो हीना देवव्रतेन ते ।कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः ॥ ३० ॥

Segmented

तस्याम् त्रस्ता नृपतयः सैनिकाः च पृथग्विधाः पाताल इव मज्जन्तो हीना देवव्रतेन ते कर्णम् हि कुरवो ऽस्मार्षुः स हि देवव्रत-उपमः

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
त्रस्ता त्रस् pos=va,g=m,c=1,n=p,f=part
नृपतयः नृपति pos=n,g=m,c=1,n=p
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
pos=i
पृथग्विधाः पृथग्विध pos=a,g=m,c=1,n=p
पाताल पाताल pos=n,g=m,c=7,n=s
इव इव pos=i
मज्जन्तो मज्ज् pos=va,g=m,c=1,n=p,f=part
हीना हा pos=va,g=m,c=1,n=p,f=part
देवव्रतेन देवव्रत pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
हि हि pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽस्मार्षुः स्मृ pos=v,p=3,n=p,l=lun
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देवव्रत देवव्रत pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s