Original

तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः ।पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ॥ ३ ॥

Segmented

तस्य पुत्रो हि भगवन् भीष्म-द्रोण-मुखैः रथैः पराजित्य महा-इष्वासान् पाण्डवान् राज्यम् इच्छति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हि हि pos=i
भगवन् भगवत् pos=a,g=m,c=8,n=s
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
पराजित्य पराजि pos=vi
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat