Original

सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा ।विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ ॥ २९ ॥

Segmented

सा तदा आसीत् भृशम् सेना व्याकुल-अश्व-रथ-द्विपा विषण्ण-भूयिष्ठ-नरा कृपणा द्रष्टुम् आबभौ

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i
सेना सेना pos=n,g=f,c=1,n=s
व्याकुल व्याकुल pos=a,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
द्विपा द्विप pos=n,g=f,c=1,n=s
विषण्ण विषद् pos=va,comp=y,f=part
भूयिष्ठ भूयिष्ठ pos=a,comp=y
नरा नर pos=n,g=f,c=1,n=s
कृपणा कृपण pos=a,g=f,c=1,n=s
द्रष्टुम् दृश् pos=vi
आबभौ आभा pos=v,p=3,n=s,l=lit