Original

विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे ।बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता ॥ २८ ॥

Segmented

विष्वग्वात-हता रुग्णा नौः इव आसीत् महार्णवे बलिभिः पाण्डवैः वीरैः लब्धलक्षैः भृश-अर्दिता

Analysis

Word Lemma Parse
विष्वग्वात विष्वग्वात pos=n,comp=y
हता हन् pos=va,g=f,c=1,n=s,f=part
रुग्णा रुज् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महार्णवे महार्णव pos=n,g=m,c=7,n=s
बलिभिः बलिन् pos=a,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
लब्धलक्षैः लब्धलक्ष pos=a,g=m,c=3,n=p
भृश भृश pos=a,comp=y
अर्दिता अर्दय् pos=va,g=f,c=1,n=s,f=part