Original

अजावय इवागोपा वने श्वापदसंकुले ।भृशमुद्विग्नमनसो हीना देवव्रतेन ते ॥ २३ ॥

Segmented

अज-अवयः इव अगोपाः वने श्वापद-संकुले भृशम् उद्विग्न-मनसः हीना देवव्रतेन ते

Analysis

Word Lemma Parse
अज अज pos=n,comp=y
अवयः अवि pos=n,g=m,c=1,n=p
इव इव pos=i
अगोपाः अगोप pos=a,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
श्वापद श्वापद pos=n,comp=y
संकुले संकुल pos=a,g=n,c=7,n=s
भृशम् भृशम् pos=i
उद्विग्न उद्विज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
हीना हा pos=va,g=m,c=1,n=p,f=part
देवव्रतेन देवव्रत pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p