Original

व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते ।अमर्षवशमापन्नाः कालोपहतचेतसः ॥ २० ॥

Segmented

व्यावृत्ते ऽहनि राज-इन्द्र पतिते जाह्नवी-सुते अमर्ष-वशम् आपन्नाः काल-उपहत-चेतसः

Analysis

Word Lemma Parse
व्यावृत्ते व्यावृत् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पतिते पत् pos=va,g=m,c=7,n=s,f=part
जाह्नवी जाह्नवी pos=n,comp=y
सुते सुत pos=n,g=m,c=7,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नाः आपद् pos=va,g=m,c=1,n=p,f=part
काल काल pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p