Original

धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः ।किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ॥ २ ॥

Segmented

धृतराष्ट्रः तदा राजा शोक-व्याकुल-चेतनः किम् अचेष्टत विप्रर्षे हते पितरि वीर्यवान्

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
चेतनः चेतना pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अचेष्टत चेष्ट् pos=v,p=3,n=s,l=lan
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s