Original

ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः ।तावकानामनीकानि परेषां चापि निर्ययुः ॥ १९ ॥

Segmented

ततस् तूर्य-निनादैः च भेरीणाम् च महा-स्वनैः तावकानाम् अनीकानि परेषाम् च अपि निर्ययुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्य तूर्य pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
तावकानाम् तावक pos=a,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
निर्ययुः निर्या pos=v,p=3,n=p,l=lit