Original

क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् ।पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः ॥ १८ ॥

Segmented

क्रोध-संरक्त-नयनाः समवेक्ष्य परस्परम् पुनः युद्धाय निर्जग्मुः क्षत्रियाः काल-चोदिताः

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनाः नयन pos=n,g=m,c=1,n=p
समवेक्ष्य समवेक्ष् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निर्जग्मुः निर्गम् pos=v,p=3,n=p,l=lit
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part