Original

शयनं कल्पयामासुर्भीष्मायामिततेजसे ।सोपधानं नरव्याघ्र शरैः संनतपर्वभिः ॥ १६ ॥

Segmented

शयनम् कल्पयामासुः भीष्माय अमित-तेजसे स उपधानम् नर-व्याघ्र शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
शयनम् शयन pos=n,g=n,c=2,n=s
कल्पयामासुः कल्पय् pos=v,p=3,n=p,l=lit
भीष्माय भीष्म pos=n,g=m,c=4,n=s
अमित अमित pos=a,comp=y
तेजसे तेजस् pos=n,g=m,c=4,n=s
pos=i
उपधानम् उपधान pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p