Original

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते ।स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने ॥ १५ ॥

Segmented

विस्मिताः च प्रहृष्टाः च क्षत्र-धर्मम् निशाम्य ते स्वधर्मम् निन्दन्तः च प्रणिपत्य महात्मने

Analysis

Word Lemma Parse
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
pos=i
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
निशाम्य निशामय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
निन्दन्तः निन्द् pos=va,g=m,c=1,n=p,f=part
pos=i
प्रणिपत्य प्रणिपत् pos=vi
महात्मने महात्मन् pos=a,g=m,c=4,n=s