Original

निहते तु तदा भीष्मे राजन्सत्यपराक्रमे ।तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् ॥ १४ ॥

Segmented

निहते तु तदा भीष्मे राजन् सत्य-पराक्रमे तावकाः पाण्डवेयाः च प्राध्यायन्त पृथक् पृथक्

Analysis

Word Lemma Parse
निहते निहन् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तदा तदा pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
pos=i
प्राध्यायन्त प्रध्या pos=v,p=3,n=p,l=lan
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i