Original

संजय उवाच ।शृणु राजन्नेकमना वचनं ब्रुवतो मम ।यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे ॥ १३ ॥

Segmented

संजय उवाच शृणु राजन्न् एकमना वचनम् ब्रुवतो मम यत् ते पुत्राः तदा अकार्षुः हते देवव्रते मृधे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकमना एकमनस् pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
तदा तदा pos=i
अकार्षुः कृ pos=v,p=3,n=p,l=lun
हते हन् pos=va,g=m,c=7,n=s,f=part
देवव्रते देवव्रत pos=n,g=m,c=7,n=s
मृधे मृध pos=n,g=m,c=7,n=s