Original

देवव्रते तु निहते कुरूणामृषभे तदा ।यदकार्षुर्नृपतयस्तन्ममाचक्ष्व संजय ॥ १२ ॥

Segmented

देवव्रते तु निहते कुरूणाम् ऋषभे तदा यद् अकार्षुः नृपतयः तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
देवव्रते देवव्रत pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभे ऋषभ pos=n,g=m,c=7,n=s
तदा तदा pos=i
यद् यद् pos=n,g=n,c=2,n=s
अकार्षुः कृ pos=v,p=3,n=p,l=lun
नृपतयः नृपति pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s