Original

तस्मिन्विनिहते शूरे दुराधर्षे महौजसि ।किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे ॥ १० ॥

Segmented

तस्मिन् विनिहते शूरे दुराधर्षे महा-ओजस् किम् नु स्वित् कुरवो ऽकार्षुः निमग्नाः शोक-सागरे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
शूरे शूर pos=n,g=m,c=7,n=s
दुराधर्षे दुराधर्ष pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
स्वित् स्विद् pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
ऽकार्षुः कृ pos=v,p=3,n=p,l=lun
निमग्नाः निमज्ज् pos=va,g=m,c=1,n=p,f=part
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s