Original

जनमेजय उवाच ।तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् ।हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ॥ १ ॥

Segmented

जनमेजय उवाच तम् अप्रतिम-सत्त्व-ओजः-बल-वीर्य-पराक्रमम् हतम् देवव्रतम् श्रुत्वा पाञ्चाल्येन शिखण्डिना

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
सत्त्व सत्त्व pos=n,comp=y
ओजः ओजस् pos=n,comp=y
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
देवव्रतम् देवव्रत pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पाञ्चाल्येन पाञ्चाल्य pos=a,g=m,c=3,n=s
शिखण्डिना शिखण्डिन् pos=n,g=m,c=3,n=s