Original

ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ ९ ॥

Segmented

ततो दुर्योधनो राजा सुशर्माणम् अचोदयत् द्रोणस्य समरे राजन् पार्ष्णिग्रहण-कारणात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पार्ष्णिग्रहण पार्ष्णिग्रहण pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s