Original

सौभद्रोऽपि रणे राजन्सिंहवद्विनदन्मुहुः ।आर्श्यशृङ्गिं महेष्वासं पितुरत्यन्तवैरिणम् ॥ ९ ॥

Segmented

सौभद्रो ऽपि रणे राजन् सिंह-वत् विनद् मुहुः आर्श्यशृङ्गिम् महा-इष्वासम् पितुः अत्यन्त-वैरिणम्

Analysis

Word Lemma Parse
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
विनद् विनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
आर्श्यशृङ्गिम् आर्श्यशृङ्गि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अत्यन्त अत्यन्त pos=a,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s