Original

अलम्बुसस्तु समरे अभिमन्युं महारथम् ।विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः ।अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ ८ ॥

Segmented

अलम्बुषः तु समरे अभिमन्युम् महा-रथम् विनद्य सु महा-नादम् तर्जयित्वा मुहुः मुहुः अभिदुद्राव वेगेन तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विनद्य विनद् pos=vi
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
तर्जयित्वा तर्जय् pos=vi
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan