Original

तथैव तावकाः सर्वे भीष्मद्रोणपुरोगमाः ।अद्भुतानि विचित्राणि चक्रुः कर्माण्यभीतवत् ॥ ७ ॥

Segmented

तथा एव तावकाः सर्वे भीष्म-द्रोण-पुरोगमाः अद्भुतानि विचित्राणि चक्रुः कर्माणि अभीत-वत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
द्रोण द्रोण pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
अद्भुतानि अद्भुत pos=a,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अभीत अभीत pos=a,comp=y
वत् वत् pos=i