Original

अर्जुनश्च यथा संख्ये भीमसेनश्च पाण्डवः ।नकुलः सहदेवश्च रणे चक्रुः पराक्रमम् ॥ ६ ॥

Segmented

अर्जुनः च यथा संख्ये भीमसेनः च पाण्डवः नकुलः सहदेवः च रणे चक्रुः पराक्रमम्

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s