Original

ततो द्रोणश्च पार्थश्च समेयातां महामृधे ।यथा बुधश्च शुक्रश्च महाराज नभस्तले ॥ ५७ ॥

Segmented

ततो द्रोणः च पार्थः च समेयाताम् महा-मृधे यथा बुधः च शुक्रः च महा-राज नभस्तले

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
समेयाताम् समे pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
यथा यथा pos=i
बुधः बुध pos=n,g=m,c=1,n=s
pos=i
शुक्रः शुक्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नभस्तले नभस्तल pos=n,g=n,c=7,n=s