Original

तदन्तरममेयात्मा कौन्तेयः श्वेतवाहनः ।अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः ॥ ५६ ॥

Segmented

तद्-अन्तरम् अमेय-आत्मा कौन्तेयः श्वेतवाहनः अभ्यद्रवद् रणे क्रुद्धो द्रोणम् प्रति महा-रथः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s