Original

सात्यकिस्तु रणे जित्वा गुरुपुत्रं महारथम् ।द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः ॥ ५५ ॥

Segmented

सात्यकिः तु रणे जित्वा गुरु-पुत्रम् महा-रथम् द्रोणम् विव्याध विंशत्या सर्व-पारशवैः शरैः

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
जित्वा जि pos=vi
गुरु गुरु pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
पारशवैः पारशव pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p