Original

विव्याध च पृषत्केन सुतीक्ष्णेन महामृधे ।परीप्सन्स्वसुतं राजन्वार्ष्णेयेनाभितापितम् ॥ ५४ ॥

Segmented

विव्याध च पृषत्केन सु तीक्ष्णेन महा-मृधे परीप्सन् स्व-सुतम् राजन् वार्ष्णेयेन अभितापितम्

Analysis

Word Lemma Parse
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
पृषत्केन पृषत्क pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
परीप्सन् परीप्स् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वार्ष्णेयेन वार्ष्णेय pos=n,g=m,c=3,n=s
अभितापितम् अभितापय् pos=va,g=m,c=2,n=s,f=part