Original

दृष्ट्वा पुत्रं तथा ग्रस्तं राहुणेव निशाकरम् ।अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान् ॥ ५३ ॥

Segmented

दृष्ट्वा पुत्रम् तथा ग्रस्तम् राहुणा इव निशाकरम् अभ्यद्रवत शैनेयम् भारद्वाजः प्रतापवान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तथा तथा pos=i
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
राहुणा राहु pos=n,g=m,c=3,n=s
इव इव pos=i
निशाकरम् निशाकर pos=n,g=m,c=2,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s