Original

शराणां च सहस्रेण पुनरेनं समुद्यतम् ।सात्यकिश्छादयामास ननाद च महाबलः ॥ ५२ ॥

Segmented

शराणाम् च सहस्रेण पुनः एनम् समुद्यतम् सात्यकिः छादयामास ननाद च महा-बलः

Analysis

Word Lemma Parse
शराणाम् शर pos=n,g=m,c=6,n=p
pos=i
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समुद्यतम् समुद्यम् pos=va,g=m,c=2,n=s,f=part
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s