Original

तापयामास च द्रौणिं शैनेयः परवीरहा ।विमुक्तो मेघजालेन यथैव तपनस्तथा ॥ ५१ ॥

Segmented

तापयामास च द्रौणिम् शैनेयः पर-वीर-हा विमुक्तो मेघ-जालेन यथा एव तपनः तथा

Analysis

Word Lemma Parse
तापयामास तापय् pos=v,p=3,n=s,l=lit
pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
मेघ मेघ pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
यथा यथा pos=i
एव एव pos=i
तपनः तपन pos=n,g=m,c=1,n=s
तथा तथा pos=i