Original

सात्यकिश्च महाराज शरजालं निहत्य तत् ।द्रौणिमभ्यपतत्तूर्णं शरजालैरनेकधा ॥ ५० ॥

Segmented

सात्यकिः च महा-राज शर-जालम् निहत्य तत् द्रौणिम् अभ्यपतत् तूर्णम् शर-जालैः अनेकधा

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
निहत्य निहन् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
अनेकधा अनेकधा pos=i