Original

संजय उवाच ।हन्त तेऽहं प्रवक्ष्यामि संग्रामं लोमहर्षणम् ।यथाभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष ॥ ५ ॥

Segmented

संजय उवाच हन्त ते ऽहम् प्रवक्ष्यामि संग्रामम् लोम-हर्षणम् यथा अभूत् राक्षस-इन्द्रस्य सौभद्रस्य च मारिष

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
यथा यथा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सौभद्रस्य सौभद्र pos=n,g=m,c=6,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s