Original

पुनश्चैनं शरैर्घोरैश्छादयामास भारत ।निदाघान्ते महाराज यथा मेघो दिवाकरम् ॥ ४९ ॥

Segmented

पुनः च एनम् शरैः घोरैः छादयामास भारत निदाघ-अन्ते महा-राज यथा मेघो दिवाकरम्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
निदाघ निदाघ pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
मेघो मेघ pos=n,g=m,c=1,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s