Original

प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् ।वार्ष्णेयं समरे क्रुद्धो नाराचेन समर्दयत् ॥ ४६ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् द्रोणपुत्रः प्रतापवान् वार्ष्णेयम् समरे क्रुद्धो नाराचेन समर्दयत्

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
द्रोणपुत्रः द्रोणपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नाराचेन नाराच pos=n,g=m,c=3,n=s
समर्दयत् समर्दय् pos=v,p=3,n=s,l=lan