Original

स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः ।निषसाद रथोपस्थे ध्वजयष्टिमुपाश्रितः ॥ ४५ ॥

Segmented

स विद्धो व्यथितः च एव मुहूर्तम् कश्मल-आयुतः निषसाद रथोपस्थे ध्वज-यष्टिम् उपाश्रितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितः व्यथ् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
कश्मल कश्मल pos=n,comp=y
आयुतः आयुत pos=a,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
ध्वज ध्वज pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
उपाश्रितः उपाश्रि pos=va,g=m,c=1,n=s,f=part