Original

सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् ।द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत् ॥ ४४ ॥

Segmented

सो ऽन्यत् कार्मुकम् आदाय शत्रु-घ्नम् भार-साधनम् द्रौणिम् षष्ट्या महा-राज बाह्वोः उरसि च अर्पयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्यत् अन्य pos=n,g=n,c=2,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शत्रु शत्रु pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan