Original

समुत्सृज्याथ शैनेयो गौतमं रथिनां वरम् ।अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा ॥ ४२ ॥

Segmented

समुत्सृज्य अथ शैनेयो गौतमम् रथिनाम् वरम् अभ्यद्रवद् रणे द्रौणिम् राहुः खे शशिनम् यथा

Analysis

Word Lemma Parse
समुत्सृज्य समुत्सृज् pos=vi
अथ अथ pos=i
शैनेयो शैनेय pos=n,g=m,c=1,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
राहुः राहु pos=n,g=m,c=1,n=s
खे pos=n,g=n,c=7,n=s
शशिनम् शशिन् pos=n,g=m,c=2,n=s
यथा यथा pos=i