Original

शैनेयोऽपि ततः क्रुद्धो भृशं विद्धो महारथः ।गौतमान्तकरं घोरं समादत्त शिलीमुखम् ॥ ४० ॥

Segmented

शैनेयो ऽपि ततः क्रुद्धो भृशम् विद्धो महा-रथः गौतम-अन्त-करम् घोरम् समादत्त शिलीमुखम्

Analysis

Word Lemma Parse
शैनेयो शैनेय pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
गौतम गौतम pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
समादत्त समादा pos=v,p=3,n=s,l=lan
शिलीमुखम् शिलीमुख pos=n,g=m,c=2,n=s