Original

गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः ।हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः ॥ ३९ ॥

Segmented

गौतमो ऽपि त्वरा-युक्तः माधवम् नवभिः शरैः हृदि विव्याध संक्रुद्धः कङ्क-पत्त्र-परिच्छदैः

Analysis

Word Lemma Parse
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
त्वरा त्वरा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
माधवम् माधव pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
हृदि हृद् pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कङ्क कङ्क pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p