Original

शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् ।अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत् ॥ ३७ ॥

Segmented

शारद्वतः ततस् राजन् भीष्मस्य प्रमुखे स्थितम् अर्जुनम् पञ्चविंशत्या सायकानाम् समाचिनोत्

Analysis

Word Lemma Parse
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan